ग्लानिः _glāniḥ

ग्लानिः _glāniḥ
ग्लानिः f. [ग्लै भावे नि]
1 Exhaustion, langour, fat- igue; मनश्च ग्लानिमृच्छति Ms.1.53; अङ्गग्लानिं सुरतजनिताम् Me.72,31; Śānti.4.4.
-2 Decay, decline; आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती Śi.2.3; यदा यदा हि धर्मस्य ग्लानि- र्भवति भारत Bg.4.7.
-3 Debility, weakness.
-4 Displea- sure, unwillingness, sickness.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”